Declension table of dhātugarbha

Deva

MasculineSingularDualPlural
Nominativedhātugarbhaḥ dhātugarbhau dhātugarbhāḥ
Vocativedhātugarbha dhātugarbhau dhātugarbhāḥ
Accusativedhātugarbham dhātugarbhau dhātugarbhān
Instrumentaldhātugarbheṇa dhātugarbhābhyām dhātugarbhaiḥ dhātugarbhebhiḥ
Dativedhātugarbhāya dhātugarbhābhyām dhātugarbhebhyaḥ
Ablativedhātugarbhāt dhātugarbhābhyām dhātugarbhebhyaḥ
Genitivedhātugarbhasya dhātugarbhayoḥ dhātugarbhāṇām
Locativedhātugarbhe dhātugarbhayoḥ dhātugarbheṣu

Compound dhātugarbha -

Adverb -dhātugarbham -dhātugarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria