Declension table of ?dhātī

Deva

FeminineSingularDualPlural
Nominativedhātī dhātyau dhātyaḥ
Vocativedhāti dhātyau dhātyaḥ
Accusativedhātīm dhātyau dhātīḥ
Instrumentaldhātyā dhātībhyām dhātībhiḥ
Dativedhātyai dhātībhyām dhātībhyaḥ
Ablativedhātyāḥ dhātībhyām dhātībhyaḥ
Genitivedhātyāḥ dhātyoḥ dhātīnām
Locativedhātyām dhātyoḥ dhātīṣu

Compound dhāti - dhātī -

Adverb -dhāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria