Declension table of dhātīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātī | dhātyau | dhātyaḥ |
Vocative | dhāti | dhātyau | dhātyaḥ |
Accusative | dhātīm | dhātyau | dhātīḥ |
Instrumental | dhātyā | dhātībhyām | dhātībhiḥ |
Dative | dhātyai | dhātībhyām | dhātībhyaḥ |
Ablative | dhātyāḥ | dhātībhyām | dhātībhyaḥ |
Genitive | dhātyāḥ | dhātyoḥ | dhātīnām |
Locative | dhātyām | dhātyoḥ | dhātīṣu |