Declension table of dhātavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātavyam | dhātavye | dhātavyāni |
Vocative | dhātavya | dhātavye | dhātavyāni |
Accusative | dhātavyam | dhātavye | dhātavyāni |
Instrumental | dhātavyena | dhātavyābhyām | dhātavyaiḥ |
Dative | dhātavyāya | dhātavyābhyām | dhātavyebhyaḥ |
Ablative | dhātavyāt | dhātavyābhyām | dhātavyebhyaḥ |
Genitive | dhātavyasya | dhātavyayoḥ | dhātavyānām |
Locative | dhātavye | dhātavyayoḥ | dhātavyeṣu |