Declension table of dhātDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāt | dhāntī dhātī | dhānti |
Vocative | dhāt | dhāntī dhātī | dhānti |
Accusative | dhāt | dhāntī dhātī | dhānti |
Instrumental | dhātā | dhādbhyām | dhādbhiḥ |
Dative | dhāte | dhādbhyām | dhādbhyaḥ |
Ablative | dhātaḥ | dhādbhyām | dhādbhyaḥ |
Genitive | dhātaḥ | dhātoḥ | dhātām |
Locative | dhāti | dhātoḥ | dhātsu |