Declension table of ?dhāt

Deva

MasculineSingularDualPlural
Nominativedhān dhāntau dhāntaḥ
Vocativedhān dhāntau dhāntaḥ
Accusativedhāntam dhāntau dhātaḥ
Instrumentaldhātā dhādbhyām dhādbhiḥ
Dativedhāte dhādbhyām dhādbhyaḥ
Ablativedhātaḥ dhādbhyām dhādbhyaḥ
Genitivedhātaḥ dhātoḥ dhātām
Locativedhāti dhātoḥ dhātsu

Compound dhāt -

Adverb -dhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria