Declension table of dhātṛ

Deva

NeuterSingularDualPlural
Nominativedhātṛ dhātṛṇī dhātṝṇi
Vocativedhātṛ dhātṛṇī dhātṝṇi
Accusativedhātṛ dhātṛṇī dhātṝṇi
Instrumentaldhātṛṇā dhātṛbhyām dhātṛbhiḥ
Dativedhātṛṇe dhātṛbhyām dhātṛbhyaḥ
Ablativedhātṛṇaḥ dhātṛbhyām dhātṛbhyaḥ
Genitivedhātṛṇaḥ dhātṛṇoḥ dhātṝṇām
Locativedhātṛṇi dhātṛṇoḥ dhātṛṣu

Compound dhātṛ -

Adverb -dhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria