Declension table of ?dhāsyantī

Deva

FeminineSingularDualPlural
Nominativedhāsyantī dhāsyantyau dhāsyantyaḥ
Vocativedhāsyanti dhāsyantyau dhāsyantyaḥ
Accusativedhāsyantīm dhāsyantyau dhāsyantīḥ
Instrumentaldhāsyantyā dhāsyantībhyām dhāsyantībhiḥ
Dativedhāsyantyai dhāsyantībhyām dhāsyantībhyaḥ
Ablativedhāsyantyāḥ dhāsyantībhyām dhāsyantībhyaḥ
Genitivedhāsyantyāḥ dhāsyantyoḥ dhāsyantīnām
Locativedhāsyantyām dhāsyantyoḥ dhāsyantīṣu

Compound dhāsyanti - dhāsyantī -

Adverb -dhāsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria