Declension table of ?dhāryamāṇā

Deva

FeminineSingularDualPlural
Nominativedhāryamāṇā dhāryamāṇe dhāryamāṇāḥ
Vocativedhāryamāṇe dhāryamāṇe dhāryamāṇāḥ
Accusativedhāryamāṇām dhāryamāṇe dhāryamāṇāḥ
Instrumentaldhāryamāṇayā dhāryamāṇābhyām dhāryamāṇābhiḥ
Dativedhāryamāṇāyai dhāryamāṇābhyām dhāryamāṇābhyaḥ
Ablativedhāryamāṇāyāḥ dhāryamāṇābhyām dhāryamāṇābhyaḥ
Genitivedhāryamāṇāyāḥ dhāryamāṇayoḥ dhāryamāṇānām
Locativedhāryamāṇāyām dhāryamāṇayoḥ dhāryamāṇāsu

Adverb -dhāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria