Declension table of ?dhāryamāṇa

Deva

MasculineSingularDualPlural
Nominativedhāryamāṇaḥ dhāryamāṇau dhāryamāṇāḥ
Vocativedhāryamāṇa dhāryamāṇau dhāryamāṇāḥ
Accusativedhāryamāṇam dhāryamāṇau dhāryamāṇān
Instrumentaldhāryamāṇena dhāryamāṇābhyām dhāryamāṇaiḥ dhāryamāṇebhiḥ
Dativedhāryamāṇāya dhāryamāṇābhyām dhāryamāṇebhyaḥ
Ablativedhāryamāṇāt dhāryamāṇābhyām dhāryamāṇebhyaḥ
Genitivedhāryamāṇasya dhāryamāṇayoḥ dhāryamāṇānām
Locativedhāryamāṇe dhāryamāṇayoḥ dhāryamāṇeṣu

Compound dhāryamāṇa -

Adverb -dhāryamāṇam -dhāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria