Declension table of ?dhārtarāṣṭrā

Deva

FeminineSingularDualPlural
Nominativedhārtarāṣṭrā dhārtarāṣṭre dhārtarāṣṭrāḥ
Vocativedhārtarāṣṭre dhārtarāṣṭre dhārtarāṣṭrāḥ
Accusativedhārtarāṣṭrām dhārtarāṣṭre dhārtarāṣṭrāḥ
Instrumentaldhārtarāṣṭrayā dhārtarāṣṭrābhyām dhārtarāṣṭrābhiḥ
Dativedhārtarāṣṭrāyai dhārtarāṣṭrābhyām dhārtarāṣṭrābhyaḥ
Ablativedhārtarāṣṭrāyāḥ dhārtarāṣṭrābhyām dhārtarāṣṭrābhyaḥ
Genitivedhārtarāṣṭrāyāḥ dhārtarāṣṭrayoḥ dhārtarāṣṭrāṇām
Locativedhārtarāṣṭrāyām dhārtarāṣṭrayoḥ dhārtarāṣṭrāsu

Adverb -dhārtarāṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria