Declension table of dhārtarāṣṭra

Deva

MasculineSingularDualPlural
Nominativedhārtarāṣṭraḥ dhārtarāṣṭrau dhārtarāṣṭrāḥ
Vocativedhārtarāṣṭra dhārtarāṣṭrau dhārtarāṣṭrāḥ
Accusativedhārtarāṣṭram dhārtarāṣṭrau dhārtarāṣṭrān
Instrumentaldhārtarāṣṭreṇa dhārtarāṣṭrābhyām dhārtarāṣṭraiḥ dhārtarāṣṭrebhiḥ
Dativedhārtarāṣṭrāya dhārtarāṣṭrābhyām dhārtarāṣṭrebhyaḥ
Ablativedhārtarāṣṭrāt dhārtarāṣṭrābhyām dhārtarāṣṭrebhyaḥ
Genitivedhārtarāṣṭrasya dhārtarāṣṭrayoḥ dhārtarāṣṭrāṇām
Locativedhārtarāṣṭre dhārtarāṣṭrayoḥ dhārtarāṣṭreṣu

Compound dhārtarāṣṭra -

Adverb -dhārtarāṣṭram -dhārtarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria