Declension table of dhārmika

Deva

NeuterSingularDualPlural
Nominativedhārmikam dhārmike dhārmikāṇi
Vocativedhārmika dhārmike dhārmikāṇi
Accusativedhārmikam dhārmike dhārmikāṇi
Instrumentaldhārmikeṇa dhārmikābhyām dhārmikaiḥ
Dativedhārmikāya dhārmikābhyām dhārmikebhyaḥ
Ablativedhārmikāt dhārmikābhyām dhārmikebhyaḥ
Genitivedhārmikasya dhārmikayoḥ dhārmikāṇām
Locativedhārmike dhārmikayoḥ dhārmikeṣu

Compound dhārmika -

Adverb -dhārmikam -dhārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria