Declension table of dhārmika

Deva

MasculineSingularDualPlural
Nominativedhārmikaḥ dhārmikau dhārmikāḥ
Vocativedhārmika dhārmikau dhārmikāḥ
Accusativedhārmikam dhārmikau dhārmikān
Instrumentaldhārmikeṇa dhārmikābhyām dhārmikaiḥ dhārmikebhiḥ
Dativedhārmikāya dhārmikābhyām dhārmikebhyaḥ
Ablativedhārmikāt dhārmikābhyām dhārmikebhyaḥ
Genitivedhārmikasya dhārmikayoḥ dhārmikāṇām
Locativedhārmike dhārmikayoḥ dhārmikeṣu

Compound dhārmika -

Adverb -dhārmikam -dhārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria