Declension table of ?dhārmapata

Deva

NeuterSingularDualPlural
Nominativedhārmapatam dhārmapate dhārmapatāni
Vocativedhārmapata dhārmapate dhārmapatāni
Accusativedhārmapatam dhārmapate dhārmapatāni
Instrumentaldhārmapatena dhārmapatābhyām dhārmapataiḥ
Dativedhārmapatāya dhārmapatābhyām dhārmapatebhyaḥ
Ablativedhārmapatāt dhārmapatābhyām dhārmapatebhyaḥ
Genitivedhārmapatasya dhārmapatayoḥ dhārmapatānām
Locativedhārmapate dhārmapatayoḥ dhārmapateṣu

Compound dhārmapata -

Adverb -dhārmapatam -dhārmapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria