Declension table of ?dhāritavatī

Deva

FeminineSingularDualPlural
Nominativedhāritavatī dhāritavatyau dhāritavatyaḥ
Vocativedhāritavati dhāritavatyau dhāritavatyaḥ
Accusativedhāritavatīm dhāritavatyau dhāritavatīḥ
Instrumentaldhāritavatyā dhāritavatībhyām dhāritavatībhiḥ
Dativedhāritavatyai dhāritavatībhyām dhāritavatībhyaḥ
Ablativedhāritavatyāḥ dhāritavatībhyām dhāritavatībhyaḥ
Genitivedhāritavatyāḥ dhāritavatyoḥ dhāritavatīnām
Locativedhāritavatyām dhāritavatyoḥ dhāritavatīṣu

Compound dhāritavati - dhāritavatī -

Adverb -dhāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria