Declension table of ?dhārita

Deva

NeuterSingularDualPlural
Nominativedhāritam dhārite dhāritāni
Vocativedhārita dhārite dhāritāni
Accusativedhāritam dhārite dhāritāni
Instrumentaldhāritena dhāritābhyām dhāritaiḥ
Dativedhāritāya dhāritābhyām dhāritebhyaḥ
Ablativedhāritāt dhāritābhyām dhāritebhyaḥ
Genitivedhāritasya dhāritayoḥ dhāritānām
Locativedhārite dhāritayoḥ dhāriteṣu

Compound dhārita -

Adverb -dhāritam -dhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria