Declension table of ?dhārayitavya

Deva

NeuterSingularDualPlural
Nominativedhārayitavyam dhārayitavye dhārayitavyāni
Vocativedhārayitavya dhārayitavye dhārayitavyāni
Accusativedhārayitavyam dhārayitavye dhārayitavyāni
Instrumentaldhārayitavyena dhārayitavyābhyām dhārayitavyaiḥ
Dativedhārayitavyāya dhārayitavyābhyām dhārayitavyebhyaḥ
Ablativedhārayitavyāt dhārayitavyābhyām dhārayitavyebhyaḥ
Genitivedhārayitavyasya dhārayitavyayoḥ dhārayitavyānām
Locativedhārayitavye dhārayitavyayoḥ dhārayitavyeṣu

Compound dhārayitavya -

Adverb -dhārayitavyam -dhārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria