Declension table of ?dhārayiṣyat

Deva

NeuterSingularDualPlural
Nominativedhārayiṣyat dhārayiṣyantī dhārayiṣyatī dhārayiṣyanti
Vocativedhārayiṣyat dhārayiṣyantī dhārayiṣyatī dhārayiṣyanti
Accusativedhārayiṣyat dhārayiṣyantī dhārayiṣyatī dhārayiṣyanti
Instrumentaldhārayiṣyatā dhārayiṣyadbhyām dhārayiṣyadbhiḥ
Dativedhārayiṣyate dhārayiṣyadbhyām dhārayiṣyadbhyaḥ
Ablativedhārayiṣyataḥ dhārayiṣyadbhyām dhārayiṣyadbhyaḥ
Genitivedhārayiṣyataḥ dhārayiṣyatoḥ dhārayiṣyatām
Locativedhārayiṣyati dhārayiṣyatoḥ dhārayiṣyatsu

Adverb -dhārayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria