Declension table of ?dhārayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhārayiṣyan dhārayiṣyantau dhārayiṣyantaḥ
Vocativedhārayiṣyan dhārayiṣyantau dhārayiṣyantaḥ
Accusativedhārayiṣyantam dhārayiṣyantau dhārayiṣyataḥ
Instrumentaldhārayiṣyatā dhārayiṣyadbhyām dhārayiṣyadbhiḥ
Dativedhārayiṣyate dhārayiṣyadbhyām dhārayiṣyadbhyaḥ
Ablativedhārayiṣyataḥ dhārayiṣyadbhyām dhārayiṣyadbhyaḥ
Genitivedhārayiṣyataḥ dhārayiṣyatoḥ dhārayiṣyatām
Locativedhārayiṣyati dhārayiṣyatoḥ dhārayiṣyatsu

Compound dhārayiṣyat -

Adverb -dhārayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria