सुबन्तावली ?धारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधारयिष्यन्ती धारयिष्यन्त्यौ धारयिष्यन्त्यः
सम्बोधनम्धारयिष्यन्ति धारयिष्यन्त्यौ धारयिष्यन्त्यः
द्वितीयाधारयिष्यन्तीम् धारयिष्यन्त्यौ धारयिष्यन्तीः
तृतीयाधारयिष्यन्त्या धारयिष्यन्तीभ्याम् धारयिष्यन्तीभिः
चतुर्थीधारयिष्यन्त्यै धारयिष्यन्तीभ्याम् धारयिष्यन्तीभ्यः
पञ्चमीधारयिष्यन्त्याः धारयिष्यन्तीभ्याम् धारयिष्यन्तीभ्यः
षष्ठीधारयिष्यन्त्याः धारयिष्यन्त्योः धारयिष्यन्तीनाम्
सप्तमीधारयिष्यन्त्याम् धारयिष्यन्त्योः धारयिष्यन्तीषु

समास धारयिष्यन्ति धारयिष्यन्ती

अव्यय ॰धारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria