Declension table of ?dhārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhārayiṣyantī dhārayiṣyantyau dhārayiṣyantyaḥ
Vocativedhārayiṣyanti dhārayiṣyantyau dhārayiṣyantyaḥ
Accusativedhārayiṣyantīm dhārayiṣyantyau dhārayiṣyantīḥ
Instrumentaldhārayiṣyantyā dhārayiṣyantībhyām dhārayiṣyantībhiḥ
Dativedhārayiṣyantyai dhārayiṣyantībhyām dhārayiṣyantībhyaḥ
Ablativedhārayiṣyantyāḥ dhārayiṣyantībhyām dhārayiṣyantībhyaḥ
Genitivedhārayiṣyantyāḥ dhārayiṣyantyoḥ dhārayiṣyantīnām
Locativedhārayiṣyantyām dhārayiṣyantyoḥ dhārayiṣyantīṣu

Compound dhārayiṣyanti - dhārayiṣyantī -

Adverb -dhārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria