Declension table of ?dhārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhārayiṣyamāṇaḥ dhārayiṣyamāṇau dhārayiṣyamāṇāḥ
Vocativedhārayiṣyamāṇa dhārayiṣyamāṇau dhārayiṣyamāṇāḥ
Accusativedhārayiṣyamāṇam dhārayiṣyamāṇau dhārayiṣyamāṇān
Instrumentaldhārayiṣyamāṇena dhārayiṣyamāṇābhyām dhārayiṣyamāṇaiḥ dhārayiṣyamāṇebhiḥ
Dativedhārayiṣyamāṇāya dhārayiṣyamāṇābhyām dhārayiṣyamāṇebhyaḥ
Ablativedhārayiṣyamāṇāt dhārayiṣyamāṇābhyām dhārayiṣyamāṇebhyaḥ
Genitivedhārayiṣyamāṇasya dhārayiṣyamāṇayoḥ dhārayiṣyamāṇānām
Locativedhārayiṣyamāṇe dhārayiṣyamāṇayoḥ dhārayiṣyamāṇeṣu

Compound dhārayiṣyamāṇa -

Adverb -dhārayiṣyamāṇam -dhārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria