सुबन्तावली ?धारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाधारयिष्यमाणः धारयिष्यमाणौ धारयिष्यमाणाः
सम्बोधनम्धारयिष्यमाण धारयिष्यमाणौ धारयिष्यमाणाः
द्वितीयाधारयिष्यमाणम् धारयिष्यमाणौ धारयिष्यमाणान्
तृतीयाधारयिष्यमाणेन धारयिष्यमाणाभ्याम् धारयिष्यमाणैः धारयिष्यमाणेभिः
चतुर्थीधारयिष्यमाणाय धारयिष्यमाणाभ्याम् धारयिष्यमाणेभ्यः
पञ्चमीधारयिष्यमाणात् धारयिष्यमाणाभ्याम् धारयिष्यमाणेभ्यः
षष्ठीधारयिष्यमाणस्य धारयिष्यमाणयोः धारयिष्यमाणानाम्
सप्तमीधारयिष्यमाणे धारयिष्यमाणयोः धारयिष्यमाणेषु

समास धारयिष्यमाण

अव्यय ॰धारयिष्यमाणम् ॰धारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria