सुबन्तावली ?धारयत्कवि

Roma

पुमान्एकद्विबहु
प्रथमाधारयत्कविः धारयत्कवी धारयत्कवयः
सम्बोधनम्धारयत्कवे धारयत्कवी धारयत्कवयः
द्वितीयाधारयत्कविम् धारयत्कवी धारयत्कवीन्
तृतीयाधारयत्कविना धारयत्कविभ्याम् धारयत्कविभिः
चतुर्थीधारयत्कवये धारयत्कविभ्याम् धारयत्कविभ्यः
पञ्चमीधारयत्कवेः धारयत्कविभ्याम् धारयत्कविभ्यः
षष्ठीधारयत्कवेः धारयत्कव्योः धारयत्कवीनाम्
सप्तमीधारयत्कवौ धारयत्कव्योः धारयत्कविषु

समास धारयत्कवि

अव्यय ॰धारयत्कवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria