Declension table of ?dhārayatkṣiti

Deva

NeuterSingularDualPlural
Nominativedhārayatkṣiti dhārayatkṣitinī dhārayatkṣitīni
Vocativedhārayatkṣiti dhārayatkṣitinī dhārayatkṣitīni
Accusativedhārayatkṣiti dhārayatkṣitinī dhārayatkṣitīni
Instrumentaldhārayatkṣitinā dhārayatkṣitibhyām dhārayatkṣitibhiḥ
Dativedhārayatkṣitine dhārayatkṣitibhyām dhārayatkṣitibhyaḥ
Ablativedhārayatkṣitinaḥ dhārayatkṣitibhyām dhārayatkṣitibhyaḥ
Genitivedhārayatkṣitinaḥ dhārayatkṣitinoḥ dhārayatkṣitīnām
Locativedhārayatkṣitini dhārayatkṣitinoḥ dhārayatkṣitiṣu

Compound dhārayatkṣiti -

Adverb -dhārayatkṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria