Declension table of ?dhārayantī

Deva

FeminineSingularDualPlural
Nominativedhārayantī dhārayantyau dhārayantyaḥ
Vocativedhārayanti dhārayantyau dhārayantyaḥ
Accusativedhārayantīm dhārayantyau dhārayantīḥ
Instrumentaldhārayantyā dhārayantībhyām dhārayantībhiḥ
Dativedhārayantyai dhārayantībhyām dhārayantībhyaḥ
Ablativedhārayantyāḥ dhārayantībhyām dhārayantībhyaḥ
Genitivedhārayantyāḥ dhārayantyoḥ dhārayantīnām
Locativedhārayantyām dhārayantyoḥ dhārayantīṣu

Compound dhārayanti - dhārayantī -

Adverb -dhārayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria