Declension table of ?dhārayamāṇā

Deva

FeminineSingularDualPlural
Nominativedhārayamāṇā dhārayamāṇe dhārayamāṇāḥ
Vocativedhārayamāṇe dhārayamāṇe dhārayamāṇāḥ
Accusativedhārayamāṇām dhārayamāṇe dhārayamāṇāḥ
Instrumentaldhārayamāṇayā dhārayamāṇābhyām dhārayamāṇābhiḥ
Dativedhārayamāṇāyai dhārayamāṇābhyām dhārayamāṇābhyaḥ
Ablativedhārayamāṇāyāḥ dhārayamāṇābhyām dhārayamāṇābhyaḥ
Genitivedhārayamāṇāyāḥ dhārayamāṇayoḥ dhārayamāṇānām
Locativedhārayamāṇāyām dhārayamāṇayoḥ dhārayamāṇāsu

Adverb -dhārayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria