सुबन्तावली धारयद्वता

Roma

स्त्रीएकद्विबहु
प्रथमाधारयद्वता धारयद्वते धारयद्वताः
सम्बोधनम्धारयद्वते धारयद्वते धारयद्वताः
द्वितीयाधारयद्वताम् धारयद्वते धारयद्वताः
तृतीयाधारयद्वतया धारयद्वताभ्याम् धारयद्वताभिः
चतुर्थीधारयद्वतायै धारयद्वताभ्याम् धारयद्वताभ्यः
पञ्चमीधारयद्वतायाः धारयद्वताभ्याम् धारयद्वताभ्यः
षष्ठीधारयद्वतायाः धारयद्वतयोः धारयद्वतानाम्
सप्तमीधारयद्वतायाम् धारयद्वतयोः धारयद्वतासु

अव्यय ॰धारयद्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria