Declension table of ?dhārāśita

Deva

NeuterSingularDualPlural
Nominativedhārāśitam dhārāśite dhārāśitāni
Vocativedhārāśita dhārāśite dhārāśitāni
Accusativedhārāśitam dhārāśite dhārāśitāni
Instrumentaldhārāśitena dhārāśitābhyām dhārāśitaiḥ
Dativedhārāśitāya dhārāśitābhyām dhārāśitebhyaḥ
Ablativedhārāśitāt dhārāśitābhyām dhārāśitebhyaḥ
Genitivedhārāśitasya dhārāśitayoḥ dhārāśitānām
Locativedhārāśite dhārāśitayoḥ dhārāśiteṣu

Compound dhārāśita -

Adverb -dhārāśitam -dhārāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria