Declension table of ?dhāraṇīya

Deva

NeuterSingularDualPlural
Nominativedhāraṇīyam dhāraṇīye dhāraṇīyāni
Vocativedhāraṇīya dhāraṇīye dhāraṇīyāni
Accusativedhāraṇīyam dhāraṇīye dhāraṇīyāni
Instrumentaldhāraṇīyena dhāraṇīyābhyām dhāraṇīyaiḥ
Dativedhāraṇīyāya dhāraṇīyābhyām dhāraṇīyebhyaḥ
Ablativedhāraṇīyāt dhāraṇīyābhyām dhāraṇīyebhyaḥ
Genitivedhāraṇīyasya dhāraṇīyayoḥ dhāraṇīyānām
Locativedhāraṇīye dhāraṇīyayoḥ dhāraṇīyeṣu

Compound dhāraṇīya -

Adverb -dhāraṇīyam -dhāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria