Declension table of ?dhāraṇīmati

Deva

MasculineSingularDualPlural
Nominativedhāraṇīmatiḥ dhāraṇīmatī dhāraṇīmatayaḥ
Vocativedhāraṇīmate dhāraṇīmatī dhāraṇīmatayaḥ
Accusativedhāraṇīmatim dhāraṇīmatī dhāraṇīmatīn
Instrumentaldhāraṇīmatinā dhāraṇīmatibhyām dhāraṇīmatibhiḥ
Dativedhāraṇīmataye dhāraṇīmatibhyām dhāraṇīmatibhyaḥ
Ablativedhāraṇīmateḥ dhāraṇīmatibhyām dhāraṇīmatibhyaḥ
Genitivedhāraṇīmateḥ dhāraṇīmatyoḥ dhāraṇīmatīnām
Locativedhāraṇīmatau dhāraṇīmatyoḥ dhāraṇīmatiṣu

Compound dhāraṇīmati -

Adverb -dhāraṇīmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria