Declension table of ?dhāraṇāyukta

Deva

NeuterSingularDualPlural
Nominativedhāraṇāyuktam dhāraṇāyukte dhāraṇāyuktāni
Vocativedhāraṇāyukta dhāraṇāyukte dhāraṇāyuktāni
Accusativedhāraṇāyuktam dhāraṇāyukte dhāraṇāyuktāni
Instrumentaldhāraṇāyuktena dhāraṇāyuktābhyām dhāraṇāyuktaiḥ
Dativedhāraṇāyuktāya dhāraṇāyuktābhyām dhāraṇāyuktebhyaḥ
Ablativedhāraṇāyuktāt dhāraṇāyuktābhyām dhāraṇāyuktebhyaḥ
Genitivedhāraṇāyuktasya dhāraṇāyuktayoḥ dhāraṇāyuktānām
Locativedhāraṇāyukte dhāraṇāyuktayoḥ dhāraṇāyukteṣu

Compound dhāraṇāyukta -

Adverb -dhāraṇāyuktam -dhāraṇāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria