Declension table of dhāraṇātmaka

Deva

NeuterSingularDualPlural
Nominativedhāraṇātmakam dhāraṇātmake dhāraṇātmakāni
Vocativedhāraṇātmaka dhāraṇātmake dhāraṇātmakāni
Accusativedhāraṇātmakam dhāraṇātmake dhāraṇātmakāni
Instrumentaldhāraṇātmakena dhāraṇātmakābhyām dhāraṇātmakaiḥ
Dativedhāraṇātmakāya dhāraṇātmakābhyām dhāraṇātmakebhyaḥ
Ablativedhāraṇātmakāt dhāraṇātmakābhyām dhāraṇātmakebhyaḥ
Genitivedhāraṇātmakasya dhāraṇātmakayoḥ dhāraṇātmakānām
Locativedhāraṇātmake dhāraṇātmakayoḥ dhāraṇātmakeṣu

Compound dhāraṇātmaka -

Adverb -dhāraṇātmakam -dhāraṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria