Declension table of dhāraṇa

Deva

MasculineSingularDualPlural
Nominativedhāraṇaḥ dhāraṇau dhāraṇāḥ
Vocativedhāraṇa dhāraṇau dhāraṇāḥ
Accusativedhāraṇam dhāraṇau dhāraṇān
Instrumentaldhāraṇena dhāraṇābhyām dhāraṇaiḥ dhāraṇebhiḥ
Dativedhāraṇāya dhāraṇābhyām dhāraṇebhyaḥ
Ablativedhāraṇāt dhāraṇābhyām dhāraṇebhyaḥ
Genitivedhāraṇasya dhāraṇayoḥ dhāraṇānām
Locativedhāraṇe dhāraṇayoḥ dhāraṇeṣu

Compound dhāraṇa -

Adverb -dhāraṇam -dhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria