सुबन्तावली ?धार्ष्टद्युम्नि

Roma

पुमान्एकद्विबहु
प्रथमाधार्ष्टद्युम्निः धार्ष्टद्युम्नी धार्ष्टद्युम्नयः
सम्बोधनम्धार्ष्टद्युम्ने धार्ष्टद्युम्नी धार्ष्टद्युम्नयः
द्वितीयाधार्ष्टद्युम्निम् धार्ष्टद्युम्नी धार्ष्टद्युम्नीन्
तृतीयाधार्ष्टद्युम्निना धार्ष्टद्युम्निभ्याम् धार्ष्टद्युम्निभिः
चतुर्थीधार्ष्टद्युम्नये धार्ष्टद्युम्निभ्याम् धार्ष्टद्युम्निभ्यः
पञ्चमीधार्ष्टद्युम्नेः धार्ष्टद्युम्निभ्याम् धार्ष्टद्युम्निभ्यः
षष्ठीधार्ष्टद्युम्नेः धार्ष्टद्युम्न्योः धार्ष्टद्युम्नीनाम्
सप्तमीधार्ष्टद्युम्नौ धार्ष्टद्युम्न्योः धार्ष्टद्युम्निषु

समास धार्ष्टद्युम्नि

अव्यय ॰धार्ष्टद्युम्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria