Declension table of ?dhāpyamānā

Deva

FeminineSingularDualPlural
Nominativedhāpyamānā dhāpyamāne dhāpyamānāḥ
Vocativedhāpyamāne dhāpyamāne dhāpyamānāḥ
Accusativedhāpyamānām dhāpyamāne dhāpyamānāḥ
Instrumentaldhāpyamānayā dhāpyamānābhyām dhāpyamānābhiḥ
Dativedhāpyamānāyai dhāpyamānābhyām dhāpyamānābhyaḥ
Ablativedhāpyamānāyāḥ dhāpyamānābhyām dhāpyamānābhyaḥ
Genitivedhāpyamānāyāḥ dhāpyamānayoḥ dhāpyamānānām
Locativedhāpyamānāyām dhāpyamānayoḥ dhāpyamānāsu

Adverb -dhāpyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria