Declension table of ?dhāpyamāna

Deva

NeuterSingularDualPlural
Nominativedhāpyamānam dhāpyamāne dhāpyamānāni
Vocativedhāpyamāna dhāpyamāne dhāpyamānāni
Accusativedhāpyamānam dhāpyamāne dhāpyamānāni
Instrumentaldhāpyamānena dhāpyamānābhyām dhāpyamānaiḥ
Dativedhāpyamānāya dhāpyamānābhyām dhāpyamānebhyaḥ
Ablativedhāpyamānāt dhāpyamānābhyām dhāpyamānebhyaḥ
Genitivedhāpyamānasya dhāpyamānayoḥ dhāpyamānānām
Locativedhāpyamāne dhāpyamānayoḥ dhāpyamāneṣu

Compound dhāpyamāna -

Adverb -dhāpyamānam -dhāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria