Declension table of ?dhāpya

Deva

NeuterSingularDualPlural
Nominativedhāpyam dhāpye dhāpyāni
Vocativedhāpya dhāpye dhāpyāni
Accusativedhāpyam dhāpye dhāpyāni
Instrumentaldhāpyena dhāpyābhyām dhāpyaiḥ
Dativedhāpyāya dhāpyābhyām dhāpyebhyaḥ
Ablativedhāpyāt dhāpyābhyām dhāpyebhyaḥ
Genitivedhāpyasya dhāpyayoḥ dhāpyānām
Locativedhāpye dhāpyayoḥ dhāpyeṣu

Compound dhāpya -

Adverb -dhāpyam -dhāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria