Declension table of ?dhāpitavatī

Deva

FeminineSingularDualPlural
Nominativedhāpitavatī dhāpitavatyau dhāpitavatyaḥ
Vocativedhāpitavati dhāpitavatyau dhāpitavatyaḥ
Accusativedhāpitavatīm dhāpitavatyau dhāpitavatīḥ
Instrumentaldhāpitavatyā dhāpitavatībhyām dhāpitavatībhiḥ
Dativedhāpitavatyai dhāpitavatībhyām dhāpitavatībhyaḥ
Ablativedhāpitavatyāḥ dhāpitavatībhyām dhāpitavatībhyaḥ
Genitivedhāpitavatyāḥ dhāpitavatyoḥ dhāpitavatīnām
Locativedhāpitavatyām dhāpitavatyoḥ dhāpitavatīṣu

Compound dhāpitavati - dhāpitavatī -

Adverb -dhāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria