Declension table of ?dhāpitavat

Deva

MasculineSingularDualPlural
Nominativedhāpitavān dhāpitavantau dhāpitavantaḥ
Vocativedhāpitavan dhāpitavantau dhāpitavantaḥ
Accusativedhāpitavantam dhāpitavantau dhāpitavataḥ
Instrumentaldhāpitavatā dhāpitavadbhyām dhāpitavadbhiḥ
Dativedhāpitavate dhāpitavadbhyām dhāpitavadbhyaḥ
Ablativedhāpitavataḥ dhāpitavadbhyām dhāpitavadbhyaḥ
Genitivedhāpitavataḥ dhāpitavatoḥ dhāpitavatām
Locativedhāpitavati dhāpitavatoḥ dhāpitavatsu

Compound dhāpitavat -

Adverb -dhāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria