Declension table of ?dhāpayitavya

Deva

NeuterSingularDualPlural
Nominativedhāpayitavyam dhāpayitavye dhāpayitavyāni
Vocativedhāpayitavya dhāpayitavye dhāpayitavyāni
Accusativedhāpayitavyam dhāpayitavye dhāpayitavyāni
Instrumentaldhāpayitavyena dhāpayitavyābhyām dhāpayitavyaiḥ
Dativedhāpayitavyāya dhāpayitavyābhyām dhāpayitavyebhyaḥ
Ablativedhāpayitavyāt dhāpayitavyābhyām dhāpayitavyebhyaḥ
Genitivedhāpayitavyasya dhāpayitavyayoḥ dhāpayitavyānām
Locativedhāpayitavye dhāpayitavyayoḥ dhāpayitavyeṣu

Compound dhāpayitavya -

Adverb -dhāpayitavyam -dhāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria