सुबन्तावली ?धापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधापयिष्यन्ती धापयिष्यन्त्यौ धापयिष्यन्त्यः
सम्बोधनम्धापयिष्यन्ति धापयिष्यन्त्यौ धापयिष्यन्त्यः
द्वितीयाधापयिष्यन्तीम् धापयिष्यन्त्यौ धापयिष्यन्तीः
तृतीयाधापयिष्यन्त्या धापयिष्यन्तीभ्याम् धापयिष्यन्तीभिः
चतुर्थीधापयिष्यन्त्यै धापयिष्यन्तीभ्याम् धापयिष्यन्तीभ्यः
पञ्चमीधापयिष्यन्त्याः धापयिष्यन्तीभ्याम् धापयिष्यन्तीभ्यः
षष्ठीधापयिष्यन्त्याः धापयिष्यन्त्योः धापयिष्यन्तीनाम्
सप्तमीधापयिष्यन्त्याम् धापयिष्यन्त्योः धापयिष्यन्तीषु

समास धापयिष्यन्ति धापयिष्यन्ती

अव्यय ॰धापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria