Declension table of ?dhāpayamāna

Deva

MasculineSingularDualPlural
Nominativedhāpayamānaḥ dhāpayamānau dhāpayamānāḥ
Vocativedhāpayamāna dhāpayamānau dhāpayamānāḥ
Accusativedhāpayamānam dhāpayamānau dhāpayamānān
Instrumentaldhāpayamānena dhāpayamānābhyām dhāpayamānaiḥ dhāpayamānebhiḥ
Dativedhāpayamānāya dhāpayamānābhyām dhāpayamānebhyaḥ
Ablativedhāpayamānāt dhāpayamānābhyām dhāpayamānebhyaḥ
Genitivedhāpayamānasya dhāpayamānayoḥ dhāpayamānānām
Locativedhāpayamāne dhāpayamānayoḥ dhāpayamāneṣu

Compound dhāpayamāna -

Adverb -dhāpayamānam -dhāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria