सुबन्तावली ?धापयमान

Roma

पुमान्एकद्विबहु
प्रथमाधापयमानः धापयमानौ धापयमानाः
सम्बोधनम्धापयमान धापयमानौ धापयमानाः
द्वितीयाधापयमानम् धापयमानौ धापयमानान्
तृतीयाधापयमानेन धापयमानाभ्याम् धापयमानैः धापयमानेभिः
चतुर्थीधापयमानाय धापयमानाभ्याम् धापयमानेभ्यः
पञ्चमीधापयमानात् धापयमानाभ्याम् धापयमानेभ्यः
षष्ठीधापयमानस्य धापयमानयोः धापयमानानाम्
सप्तमीधापयमाने धापयमानयोः धापयमानेषु

समास धापयमान

अव्यय ॰धापयमानम् ॰धापयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria