Declension table of ?dhāpanīya

Deva

NeuterSingularDualPlural
Nominativedhāpanīyam dhāpanīye dhāpanīyāni
Vocativedhāpanīya dhāpanīye dhāpanīyāni
Accusativedhāpanīyam dhāpanīye dhāpanīyāni
Instrumentaldhāpanīyena dhāpanīyābhyām dhāpanīyaiḥ
Dativedhāpanīyāya dhāpanīyābhyām dhāpanīyebhyaḥ
Ablativedhāpanīyāt dhāpanīyābhyām dhāpanīyebhyaḥ
Genitivedhāpanīyasya dhāpanīyayoḥ dhāpanīyānām
Locativedhāpanīye dhāpanīyayoḥ dhāpanīyeṣu

Compound dhāpanīya -

Adverb -dhāpanīyam -dhāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria