Declension table of ?dhāpanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāpanīyaḥ | dhāpanīyau | dhāpanīyāḥ |
Vocative | dhāpanīya | dhāpanīyau | dhāpanīyāḥ |
Accusative | dhāpanīyam | dhāpanīyau | dhāpanīyān |
Instrumental | dhāpanīyena | dhāpanīyābhyām | dhāpanīyaiḥ dhāpanīyebhiḥ |
Dative | dhāpanīyāya | dhāpanīyābhyām | dhāpanīyebhyaḥ |
Ablative | dhāpanīyāt | dhāpanīyābhyām | dhāpanīyebhyaḥ |
Genitive | dhāpanīyasya | dhāpanīyayoḥ | dhāpanīyānām |
Locative | dhāpanīye | dhāpanīyayoḥ | dhāpanīyeṣu |