Declension table of ?dhānyavatī

Deva

FeminineSingularDualPlural
Nominativedhānyavatī dhānyavatyau dhānyavatyaḥ
Vocativedhānyavati dhānyavatyau dhānyavatyaḥ
Accusativedhānyavatīm dhānyavatyau dhānyavatīḥ
Instrumentaldhānyavatyā dhānyavatībhyām dhānyavatībhiḥ
Dativedhānyavatyai dhānyavatībhyām dhānyavatībhyaḥ
Ablativedhānyavatyāḥ dhānyavatībhyām dhānyavatībhyaḥ
Genitivedhānyavatyāḥ dhānyavatyoḥ dhānyavatīnām
Locativedhānyavatyām dhānyavatyoḥ dhānyavatīṣu

Compound dhānyavati - dhānyavatī -

Adverb -dhānyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria