Declension table of dhānyavat

Deva

NeuterSingularDualPlural
Nominativedhānyavat dhānyavantī dhānyavatī dhānyavanti
Vocativedhānyavat dhānyavantī dhānyavatī dhānyavanti
Accusativedhānyavat dhānyavantī dhānyavatī dhānyavanti
Instrumentaldhānyavatā dhānyavadbhyām dhānyavadbhiḥ
Dativedhānyavate dhānyavadbhyām dhānyavadbhyaḥ
Ablativedhānyavataḥ dhānyavadbhyām dhānyavadbhyaḥ
Genitivedhānyavataḥ dhānyavatoḥ dhānyavatām
Locativedhānyavati dhānyavatoḥ dhānyavatsu

Adverb -dhānyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria