Declension table of ?dhānyarāja

Deva

MasculineSingularDualPlural
Nominativedhānyarājaḥ dhānyarājau dhānyarājāḥ
Vocativedhānyarāja dhānyarājau dhānyarājāḥ
Accusativedhānyarājam dhānyarājau dhānyarājān
Instrumentaldhānyarājena dhānyarājābhyām dhānyarājaiḥ dhānyarājebhiḥ
Dativedhānyarājāya dhānyarājābhyām dhānyarājebhyaḥ
Ablativedhānyarājāt dhānyarājābhyām dhānyarājebhyaḥ
Genitivedhānyarājasya dhānyarājayoḥ dhānyarājānām
Locativedhānyarāje dhānyarājayoḥ dhānyarājeṣu

Compound dhānyarāja -

Adverb -dhānyarājam -dhānyarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria