Declension table of dhānyaphalanyāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyaphalanyāyaḥ | dhānyaphalanyāyau | dhānyaphalanyāyāḥ |
Vocative | dhānyaphalanyāya | dhānyaphalanyāyau | dhānyaphalanyāyāḥ |
Accusative | dhānyaphalanyāyam | dhānyaphalanyāyau | dhānyaphalanyāyān |
Instrumental | dhānyaphalanyāyena | dhānyaphalanyāyābhyām | dhānyaphalanyāyaiḥ |
Dative | dhānyaphalanyāyāya | dhānyaphalanyāyābhyām | dhānyaphalanyāyebhyaḥ |
Ablative | dhānyaphalanyāyāt | dhānyaphalanyāyābhyām | dhānyaphalanyāyebhyaḥ |
Genitive | dhānyaphalanyāyasya | dhānyaphalanyāyayoḥ | dhānyaphalanyāyānām |
Locative | dhānyaphalanyāye | dhānyaphalanyāyayoḥ | dhānyaphalanyāyeṣu |